कृदन्तरूपाणि - प्र + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रधवनम्
अनीयर्
प्रधवनीयः - प्रधवनीया
ण्वुल्
प्रधावकः - प्रधाविका
तुमुँन्
प्रधवितुम् / प्रधोतुम्
तव्य
प्रधवितव्यः / प्रधोतव्यः - प्रधवितव्या / प्रधोतव्या
तृच्
प्रधविता / प्रधोता - प्रधवित्री / प्रधोत्री
ल्यप्
प्रधूय
क्तवतुँ
प्रधूनवान् - प्रधूनवती
क्त
प्रधूनः - प्रधूना
शतृँ
प्रधुनन् - प्रधुनती
शानच्
प्रधुनानः - प्रधुनाना
यत्
प्रधव्यः - प्रधव्या
ण्यत्
प्रधाव्यः - प्रधाव्या
अच्
प्रधवः - प्रधवा
अप्
प्रधवः
क्तिन्
प्रधूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः