कृदन्तरूपाणि - अनु + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुधवनम्
अनीयर्
अनुधवनीयः - अनुधवनीया
ण्वुल्
अनुधावकः - अनुधाविका
तुमुँन्
अनुधवितुम् / अनुधोतुम्
तव्य
अनुधवितव्यः / अनुधोतव्यः - अनुधवितव्या / अनुधोतव्या
तृच्
अनुधविता / अनुधोता - अनुधवित्री / अनुधोत्री
ल्यप्
अनुधूय
क्तवतुँ
अनुधूनवान् - अनुधूनवती
क्त
अनुधूनः - अनुधूना
शतृँ
अनुधुनन् - अनुधुनती
शानच्
अनुधुनानः - अनुधुनाना
यत्
अनुधव्यः - अनुधव्या
ण्यत्
अनुधाव्यः - अनुधाव्या
अच्
अनुधवः - अनुधवा
अप्
अनुधवः
क्तिन्
अनुधूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः