कृदन्तरूपाणि - प्रति + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिधवनम्
अनीयर्
प्रतिधवनीयः - प्रतिधवनीया
ण्वुल्
प्रतिधावकः - प्रतिधाविका
तुमुँन्
प्रतिधवितुम् / प्रतिधोतुम्
तव्य
प्रतिधवितव्यः / प्रतिधोतव्यः - प्रतिधवितव्या / प्रतिधोतव्या
तृच्
प्रतिधविता / प्रतिधोता - प्रतिधवित्री / प्रतिधोत्री
ल्यप्
प्रतिधूय
क्तवतुँ
प्रतिधूनवान् - प्रतिधूनवती
क्त
प्रतिधूनः - प्रतिधूना
शतृँ
प्रतिधुनन् - प्रतिधुनती
शानच्
प्रतिधुनानः - प्रतिधुनाना
यत्
प्रतिधव्यः - प्रतिधव्या
ण्यत्
प्रतिधाव्यः - प्रतिधाव्या
अच्
प्रतिधवः - प्रतिधवा
अप्
प्रतिधवः
क्तिन्
प्रतिधूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः