कृदन्तरूपाणि - परि + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिधवनम्
अनीयर्
परिधवनीयः - परिधवनीया
ण्वुल्
परिधावकः - परिधाविका
तुमुँन्
परिधवितुम् / परिधोतुम्
तव्य
परिधवितव्यः / परिधोतव्यः - परिधवितव्या / परिधोतव्या
तृच्
परिधविता / परिधोता - परिधवित्री / परिधोत्री
ल्यप्
परिधूय
क्तवतुँ
परिधूनवान् - परिधूनवती
क्त
परिधूनः - परिधूना
शतृँ
परिधुनन् - परिधुनती
शानच्
परिधुनानः - परिधुनाना
यत्
परिधव्यः - परिधव्या
ण्यत्
परिधाव्यः - परिधाव्या
अच्
परिधवः - परिधवा
अप्
परिधवः
क्तिन्
परिधूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः