कृदन्तरूपाणि - अभि + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिधवनम्
अनीयर्
अभिधवनीयः - अभिधवनीया
ण्वुल्
अभिधावकः - अभिधाविका
तुमुँन्
अभिधवितुम् / अभिधोतुम्
तव्य
अभिधवितव्यः / अभिधोतव्यः - अभिधवितव्या / अभिधोतव्या
तृच्
अभिधविता / अभिधोता - अभिधवित्री / अभिधोत्री
ल्यप्
अभिधूय
क्तवतुँ
अभिधूनवान् - अभिधूनवती
क्त
अभिधूनः - अभिधूना
शतृँ
अभिधुनन् - अभिधुनती
शानच्
अभिधुनानः - अभिधुनाना
यत्
अभिधव्यः - अभिधव्या
ण्यत्
अभिधाव्यः - अभिधाव्या
अच्
अभिधवः - अभिधवा
अप्
अभिधवः
क्तिन्
अभिधूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः