कृदन्तरूपाणि - अधि + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिधवनम्
अनीयर्
अधिधवनीयः - अधिधवनीया
ण्वुल्
अधिधावकः - अधिधाविका
तुमुँन्
अधिधवितुम् / अधिधोतुम्
तव्य
अधिधवितव्यः / अधिधोतव्यः - अधिधवितव्या / अधिधोतव्या
तृच्
अधिधविता / अधिधोता - अधिधवित्री / अधिधोत्री
ल्यप्
अधिधूय
क्तवतुँ
अधिधूनवान् - अधिधूनवती
क्त
अधिधूनः - अधिधूना
शतृँ
अधिधुनन् - अधिधुनती
शानच्
अधिधुनानः - अधिधुनाना
यत्
अधिधव्यः - अधिधव्या
ण्यत्
अधिधाव्यः - अधिधाव्या
अच्
अधिधवः - अधिधवा
अप्
अधिधवः
क्तिन्
अधिधूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः