कृदन्तरूपाणि - वि + निस् + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिर्धवनम्
अनीयर्
विनिर्धवनीयः - विनिर्धवनीया
ण्वुल्
विनिर्धावकः - विनिर्धाविका
तुमुँन्
विनिर्धवितुम् / विनिर्धोतुम्
तव्य
विनिर्धवितव्यः / विनिर्धोतव्यः - विनिर्धवितव्या / विनिर्धोतव्या
तृच्
विनिर्धविता / विनिर्धोता - विनिर्धवित्री / विनिर्धोत्री
ल्यप्
विनिर्धूय
क्तवतुँ
विनिर्धूनवान् - विनिर्धूनवती
क्त
विनिर्धूनः - विनिर्धूना
शतृँ
विनिर्धुनन् - विनिर्धुनती
शानच्
विनिर्धुनानः - विनिर्धुनाना
यत्
विनिर्धव्यः - विनिर्धव्या
ण्यत्
विनिर्धाव्यः - विनिर्धाव्या
अच्
विनिर्धवः - विनिर्धवा
अप्
विनिर्धवः
क्तिन्
विनिर्धूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः