कृदन्तरूपाणि - दुस् + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्धवनम्
अनीयर्
दुर्धवनीयः - दुर्धवनीया
ण्वुल्
दुर्धावकः - दुर्धाविका
तुमुँन्
दुर्धवितुम् / दुर्धोतुम्
तव्य
दुर्धवितव्यः / दुर्धोतव्यः - दुर्धवितव्या / दुर्धोतव्या
तृच्
दुर्धविता / दुर्धोता - दुर्धवित्री / दुर्धोत्री
ल्यप्
दुर्धूय
क्तवतुँ
दुर्धूनवान् - दुर्धूनवती
क्त
दुर्धूनः - दुर्धूना
शतृँ
दुर्धुनन् - दुर्धुनती
शानच्
दुर्धुनानः - दुर्धुनाना
यत्
दुर्धव्यः - दुर्धव्या
ण्यत्
दुर्धाव्यः - दुर्धाव्या
अच्
दुर्धवः - दुर्धवा
अप्
दुर्धवः
क्तिन्
दुर्धूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः