कृदन्तरूपाणि - अप + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपधवनम्
अनीयर्
अपधवनीयः - अपधवनीया
ण्वुल्
अपधावकः - अपधाविका
तुमुँन्
अपधवितुम् / अपधोतुम्
तव्य
अपधवितव्यः / अपधोतव्यः - अपधवितव्या / अपधोतव्या
तृच्
अपधविता / अपधोता - अपधवित्री / अपधोत्री
ल्यप्
अपधूय
क्तवतुँ
अपधूनवान् - अपधूनवती
क्त
अपधूनः - अपधूना
शतृँ
अपधुनन् - अपधुनती
शानच्
अपधुनानः - अपधुनाना
यत्
अपधव्यः - अपधव्या
ण्यत्
अपधाव्यः - अपधाव्या
अच्
अपधवः - अपधवा
अप्
अपधवः
क्तिन्
अपधूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः