कृदन्तरूपाणि - निर् + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्धवनम्
अनीयर्
निर्धवनीयः - निर्धवनीया
ण्वुल्
निर्धावकः - निर्धाविका
तुमुँन्
निर्धवितुम् / निर्धोतुम्
तव्य
निर्धवितव्यः / निर्धोतव्यः - निर्धवितव्या / निर्धोतव्या
तृच्
निर्धविता / निर्धोता - निर्धवित्री / निर्धोत्री
ल्यप्
निर्धूय
क्तवतुँ
निर्धूनवान् - निर्धूनवती
क्त
निर्धूनः - निर्धूना
शतृँ
निर्धुनन् - निर्धुनती
शानच्
निर्धुनानः - निर्धुनाना
यत्
निर्धव्यः - निर्धव्या
ण्यत्
निर्धाव्यः - निर्धाव्या
अच्
निर्धवः - निर्धवा
अप्
निर्धवः
क्तिन्
निर्धूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः