कृदन्तरूपाणि - परा + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराधवनम्
अनीयर्
पराधवनीयः - पराधवनीया
ण्वुल्
पराधावकः - पराधाविका
तुमुँन्
पराधवितुम् / पराधोतुम्
तव्य
पराधवितव्यः / पराधोतव्यः - पराधवितव्या / पराधोतव्या
तृच्
पराधविता / पराधोता - पराधवित्री / पराधोत्री
ल्यप्
पराधूय
क्तवतुँ
पराधूनवान् - पराधूनवती
क्त
पराधूनः - पराधूना
शतृँ
पराधुनन् - पराधुनती
शानच्
पराधुनानः - पराधुनाना
यत्
पराधव्यः - पराधव्या
ण्यत्
पराधाव्यः - पराधाव्या
अच्
पराधवः - पराधवा
अप्
पराधवः
क्तिन्
पराधूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः