कृदन्तरूपाणि - प्र + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रार्धनम्
अनीयर्
प्रार्धनीयः - प्रार्धनीया
ण्वुल्
प्रार्धकः - प्रार्धिका
तुमुँन्
प्रार्धितुम्
तव्य
प्रार्धितव्यः - प्रार्धितव्या
तृच्
प्रार्धिता - प्रार्धित्री
ल्यप्
प्रार्ध्य
क्तवतुँ
प्रार्धवान् / प्रार्द्धवान् - प्रार्धवती / प्रार्द्धवती
क्त
प्रार्धः / प्रार्द्धः - प्रार्धा / प्रार्द्धा
शतृँ
प्रार्ध्यन् - प्रार्ध्यन्ती
क्यप्
प्रार्ध्यः - प्रार्ध्या
घञ्
प्रार्धः
प्रार्धः - प्रार्धा
क्तिन्
प्रार्धिः / प्रार्द्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः