कृदन्तरूपाणि - अप + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपार्धनम्
अनीयर्
अपार्धनीयः - अपार्धनीया
ण्वुल्
अपार्धकः - अपार्धिका
तुमुँन्
अपार्धितुम्
तव्य
अपार्धितव्यः - अपार्धितव्या
तृच्
अपार्धिता - अपार्धित्री
ल्यप्
अपार्ध्य
क्तवतुँ
अपार्धवान् / अपार्द्धवान् - अपार्धवती / अपार्द्धवती
क्त
अपार्धः / अपार्द्धः - अपार्धा / अपार्द्धा
शतृँ
अपार्ध्यन् - अपार्ध्यन्ती
क्यप्
अपार्ध्यः - अपार्ध्या
घञ्
अपार्धः
अपार्धः - अपार्धा
क्तिन्
अपार्धिः / अपार्द्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः