कृदन्तरूपाणि - परि + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यर्धनम्
अनीयर्
पर्यर्धनीयः - पर्यर्धनीया
ण्वुल्
पर्यर्धकः - पर्यर्धिका
तुमुँन्
पर्यर्धितुम्
तव्य
पर्यर्धितव्यः - पर्यर्धितव्या
तृच्
पर्यर्धिता - पर्यर्धित्री
ल्यप्
पर्यृध्य
क्तवतुँ
पर्यृद्धवान् - पर्यृद्धवती
क्त
पर्यृद्धः - पर्यृद्धा
शतृँ
पर्यृध्यन् - पर्यृध्यन्ती
क्यप्
पर्यृध्यः - पर्यृध्या
घञ्
पर्यर्धः
पर्यृधः - पर्यृधा
क्तिन्
पर्यृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः