कृदन्तरूपाणि - दुर् + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरर्धनम्
अनीयर्
दुरर्धनीयः - दुरर्धनीया
ण्वुल्
दुरर्धकः - दुरर्धिका
तुमुँन्
दुरर्धितुम्
तव्य
दुरर्धितव्यः - दुरर्धितव्या
तृच्
दुरर्धिता - दुरर्धित्री
ल्यप्
दुरृध्य
क्तवतुँ
दुरृद्धवान् - दुरृद्धवती
क्त
दुरृद्धः - दुरृद्धा
शतृँ
दुरृध्यन् - दुरृध्यन्ती
क्यप्
दुरृध्यः - दुरृध्या
घञ्
दुरर्धः
दुरृधः - दुरृधा
क्तिन्
दुरृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः