कृदन्तरूपाणि - निर् + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरर्धनम्
अनीयर्
निरर्धनीयः - निरर्धनीया
ण्वुल्
निरर्धकः - निरर्धिका
तुमुँन्
निरर्धितुम्
तव्य
निरर्धितव्यः - निरर्धितव्या
तृच्
निरर्धिता - निरर्धित्री
ल्यप्
निरृध्य
क्तवतुँ
निरृद्धवान् - निरृद्धवती
क्त
निरृद्धः - निरृद्धा
शतृँ
निरृध्यन् - निरृध्यन्ती
क्यप्
निरृध्यः - निरृध्या
घञ्
निरर्धः
निरृधः - निरृधा
क्तिन्
निरृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः