कृदन्तरूपाणि - नि + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यर्धनम्
अनीयर्
न्यर्धनीयः - न्यर्धनीया
ण्वुल्
न्यर्धकः - न्यर्धिका
तुमुँन्
न्यर्धितुम्
तव्य
न्यर्धितव्यः - न्यर्धितव्या
तृच्
न्यर्धिता - न्यर्धित्री
ल्यप्
न्यृध्य
क्तवतुँ
न्यृद्धवान् - न्यृद्धवती
क्त
न्यृद्धः - न्यृद्धा
शतृँ
न्यृध्यन् - न्यृध्यन्ती
क्यप्
न्यृध्यः - न्यृध्या
घञ्
न्यर्धः
न्यृधः - न्यृधा
क्तिन्
न्यृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः