कृदन्तरूपाणि - अव + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवार्धनम्
अनीयर्
अवार्धनीयः - अवार्धनीया
ण्वुल्
अवार्धकः - अवार्धिका
तुमुँन्
अवार्धितुम्
तव्य
अवार्धितव्यः - अवार्धितव्या
तृच्
अवार्धिता - अवार्धित्री
ल्यप्
अवार्ध्य
क्तवतुँ
अवार्धवान् / अवार्द्धवान् - अवार्धवती / अवार्द्धवती
क्त
अवार्धः / अवार्द्धः - अवार्धा / अवार्द्धा
शतृँ
अवार्ध्यन् - अवार्ध्यन्ती
क्यप्
अवार्ध्यः - अवार्ध्या
घञ्
अवार्धः
अवार्धः - अवार्धा
क्तिन्
अवार्धिः / अवार्द्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः