कृदन्तरूपाणि - उप + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपार्धनम्
अनीयर्
उपार्धनीयः - उपार्धनीया
ण्वुल्
उपार्धकः - उपार्धिका
तुमुँन्
उपार्धितुम्
तव्य
उपार्धितव्यः - उपार्धितव्या
तृच्
उपार्धिता - उपार्धित्री
ल्यप्
उपार्ध्य
क्तवतुँ
उपार्धवान् / उपार्द्धवान् - उपार्धवती / उपार्द्धवती
क्त
उपार्धः / उपार्द्धः - उपार्धा / उपार्द्धा
शतृँ
उपार्ध्यन् - उपार्ध्यन्ती
क्यप्
उपार्ध्यः - उपार्ध्या
घञ्
उपार्धः
उपार्धः - उपार्धा
क्तिन्
उपार्धिः / उपार्द्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः