कृदन्तरूपाणि - अधि + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यर्धनम्
अनीयर्
अध्यर्धनीयः - अध्यर्धनीया
ण्वुल्
अध्यर्धकः - अध्यर्धिका
तुमुँन्
अध्यर्धितुम्
तव्य
अध्यर्धितव्यः - अध्यर्धितव्या
तृच्
अध्यर्धिता - अध्यर्धित्री
ल्यप्
अध्यृध्य
क्तवतुँ
अध्यृद्धवान् - अध्यृद्धवती
क्त
अध्यृद्धः - अध्यृद्धा
शतृँ
अध्यृध्यन् - अध्यृध्यन्ती
क्यप्
अध्यृध्यः - अध्यृध्या
घञ्
अध्यर्धः
अध्यृधः - अध्यृधा
क्तिन्
अध्यृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः