कृदन्तरूपाणि - अभि + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यर्धनम्
अनीयर्
अभ्यर्धनीयः - अभ्यर्धनीया
ण्वुल्
अभ्यर्धकः - अभ्यर्धिका
तुमुँन्
अभ्यर्धितुम्
तव्य
अभ्यर्धितव्यः - अभ्यर्धितव्या
तृच्
अभ्यर्धिता - अभ्यर्धित्री
ल्यप्
अभ्यृध्य
क्तवतुँ
अभ्यृद्धवान् - अभ्यृद्धवती
क्त
अभ्यृद्धः - अभ्यृद्धा
शतृँ
अभ्यृध्यन् - अभ्यृध्यन्ती
क्यप्
अभ्यृध्यः - अभ्यृध्या
घञ्
अभ्यर्धः
अभ्यृधः - अभ्यृधा
क्तिन्
अभ्यृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः