कृदन्तरूपाणि - आङ् + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आर्धनम्
अनीयर्
आर्धनीयः - आर्धनीया
ण्वुल्
आर्धकः - आर्धिका
तुमुँन्
आर्धितुम्
तव्य
आर्धितव्यः - आर्धितव्या
तृच्
आर्धिता - आर्धित्री
ल्यप्
आर्ध्य
क्तवतुँ
आर्धवान् / आर्द्धवान् - आर्धवती / आर्द्धवती
क्त
आर्धः / आर्द्धः - आर्धा / आर्द्धा
शतृँ
आर्ध्यन् - आर्ध्यन्ती
क्यप्
आर्ध्यः - आर्ध्या
घञ्
आर्धः
आर्धः - आर्धा
क्तिन्
आर्धिः / आर्द्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः