कृदन्तरूपाणि - परा + ऋध् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परार्धनम्
अनीयर्
परार्धनीयः - परार्धनीया
ण्वुल्
परार्धकः - परार्धिका
तुमुँन्
परार्धितुम्
तव्य
परार्धितव्यः - परार्धितव्या
तृच्
परार्धिता - परार्धित्री
ल्यप्
परार्ध्य
क्तवतुँ
परार्धवान् / परार्द्धवान् - परार्धवती / परार्द्धवती
क्त
परार्धः / परार्द्धः - परार्धा / परार्द्धा
शतृँ
परार्ध्यन् - परार्ध्यन्ती
क्यप्
परार्ध्यः - परार्ध्या
घञ्
परार्धः
परार्धः - परार्धा
क्तिन्
परार्धिः / परार्द्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः