कृदन्तरूपाणि - प्रति + लङ्घ् + णिच् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलङ्घनम्
अनीयर्
प्रतिलङ्घनीयः - प्रतिलङ्घनीया
ण्वुल्
प्रतिलङ्घकः - प्रतिलङ्घिका
तुमुँन्
प्रतिलङ्घयितुम्
तव्य
प्रतिलङ्घयितव्यः - प्रतिलङ्घयितव्या
तृच्
प्रतिलङ्घयिता - प्रतिलङ्घयित्री
ल्यप्
प्रतिलङ्घ्य
क्तवतुँ
प्रतिलङ्घितवान् - प्रतिलङ्घितवती
क्त
प्रतिलङ्घितः - प्रतिलङ्घिता
शतृँ
प्रतिलङ्घयन् - प्रतिलङ्घयन्ती
शानच्
प्रतिलङ्घयमानः - प्रतिलङ्घयमाना
यत्
प्रतिलङ्घ्यः - प्रतिलङ्घ्या
अच्
प्रतिलङ्घः - प्रतिलङ्घा
युच्
प्रतिलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः