कृदन्तरूपाणि - परा + लङ्घ् + णिच् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालङ्घनम्
अनीयर्
परालङ्घनीयः - परालङ्घनीया
ण्वुल्
परालङ्घकः - परालङ्घिका
तुमुँन्
परालङ्घयितुम्
तव्य
परालङ्घयितव्यः - परालङ्घयितव्या
तृच्
परालङ्घयिता - परालङ्घयित्री
ल्यप्
परालङ्घ्य
क्तवतुँ
परालङ्घितवान् - परालङ्घितवती
क्त
परालङ्घितः - परालङ्घिता
शतृँ
परालङ्घयन् - परालङ्घयन्ती
शानच्
परालङ्घयमानः - परालङ्घयमाना
यत्
परालङ्घ्यः - परालङ्घ्या
अच्
परालङ्घः - परालङ्घा
युच्
परालङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः