कृदन्तरूपाणि - अभि + लङ्घ् + णिच् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलङ्घनम्
अनीयर्
अभिलङ्घनीयः - अभिलङ्घनीया
ण्वुल्
अभिलङ्घकः - अभिलङ्घिका
तुमुँन्
अभिलङ्घयितुम्
तव्य
अभिलङ्घयितव्यः - अभिलङ्घयितव्या
तृच्
अभिलङ्घयिता - अभिलङ्घयित्री
ल्यप्
अभिलङ्घ्य
क्तवतुँ
अभिलङ्घितवान् - अभिलङ्घितवती
क्त
अभिलङ्घितः - अभिलङ्घिता
शतृँ
अभिलङ्घयन् - अभिलङ्घयन्ती
शानच्
अभिलङ्घयमानः - अभिलङ्घयमाना
यत्
अभिलङ्घ्यः - अभिलङ्घ्या
अच्
अभिलङ्घः - अभिलङ्घा
युच्
अभिलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः