कृदन्तरूपाणि - परि + लङ्घ् + णिच् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलङ्घनम्
अनीयर्
परिलङ्घनीयः - परिलङ्घनीया
ण्वुल्
परिलङ्घकः - परिलङ्घिका
तुमुँन्
परिलङ्घयितुम्
तव्य
परिलङ्घयितव्यः - परिलङ्घयितव्या
तृच्
परिलङ्घयिता - परिलङ्घयित्री
ल्यप्
परिलङ्घ्य
क्तवतुँ
परिलङ्घितवान् - परिलङ्घितवती
क्त
परिलङ्घितः - परिलङ्घिता
शतृँ
परिलङ्घयन् - परिलङ्घयन्ती
शानच्
परिलङ्घयमानः - परिलङ्घयमाना
यत्
परिलङ्घ्यः - परिलङ्घ्या
अच्
परिलङ्घः - परिलङ्घा
युच्
परिलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः