कृदन्तरूपाणि - निर् + लङ्घ् + णिच् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लङ्घनम्
अनीयर्
निर्लङ्घनीयः - निर्लङ्घनीया
ण्वुल्
निर्लङ्घकः - निर्लङ्घिका
तुमुँन्
निर्लङ्घयितुम्
तव्य
निर्लङ्घयितव्यः - निर्लङ्घयितव्या
तृच्
निर्लङ्घयिता - निर्लङ्घयित्री
ल्यप्
निर्लङ्घ्य
क्तवतुँ
निर्लङ्घितवान् - निर्लङ्घितवती
क्त
निर्लङ्घितः - निर्लङ्घिता
शतृँ
निर्लङ्घयन् - निर्लङ्घयन्ती
शानच्
निर्लङ्घयमानः - निर्लङ्घयमाना
यत्
निर्लङ्घ्यः - निर्लङ्घ्या
अच्
निर्लङ्घः - निर्लङ्घा
युच्
निर्लङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः