कृदन्तरूपाणि - उप + लङ्घ् + णिच् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपलङ्घनम्
अनीयर्
उपलङ्घनीयः - उपलङ्घनीया
ण्वुल्
उपलङ्घकः - उपलङ्घिका
तुमुँन्
उपलङ्घयितुम्
तव्य
उपलङ्घयितव्यः - उपलङ्घयितव्या
तृच्
उपलङ्घयिता - उपलङ्घयित्री
ल्यप्
उपलङ्घ्य
क्तवतुँ
उपलङ्घितवान् - उपलङ्घितवती
क्त
उपलङ्घितः - उपलङ्घिता
शतृँ
उपलङ्घयन् - उपलङ्घयन्ती
शानच्
उपलङ्घयमानः - उपलङ्घयमाना
यत्
उपलङ्घ्यः - उपलङ्घ्या
अच्
उपलङ्घः - उपलङ्घा
युच्
उपलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः