कृदन्तरूपाणि - अप + लङ्घ् + णिच् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलङ्घनम्
अनीयर्
अपलङ्घनीयः - अपलङ्घनीया
ण्वुल्
अपलङ्घकः - अपलङ्घिका
तुमुँन्
अपलङ्घयितुम्
तव्य
अपलङ्घयितव्यः - अपलङ्घयितव्या
तृच्
अपलङ्घयिता - अपलङ्घयित्री
ल्यप्
अपलङ्घ्य
क्तवतुँ
अपलङ्घितवान् - अपलङ्घितवती
क्त
अपलङ्घितः - अपलङ्घिता
शतृँ
अपलङ्घयन् - अपलङ्घयन्ती
शानच्
अपलङ्घयमानः - अपलङ्घयमाना
यत्
अपलङ्घ्यः - अपलङ्घ्या
अच्
अपलङ्घः - अपलङ्घा
युच्
अपलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः