कृदन्तरूपाणि - नि + लङ्घ् + णिच् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलङ्घनम्
अनीयर्
निलङ्घनीयः - निलङ्घनीया
ण्वुल्
निलङ्घकः - निलङ्घिका
तुमुँन्
निलङ्घयितुम्
तव्य
निलङ्घयितव्यः - निलङ्घयितव्या
तृच्
निलङ्घयिता - निलङ्घयित्री
ल्यप्
निलङ्घ्य
क्तवतुँ
निलङ्घितवान् - निलङ्घितवती
क्त
निलङ्घितः - निलङ्घिता
शतृँ
निलङ्घयन् - निलङ्घयन्ती
शानच्
निलङ्घयमानः - निलङ्घयमाना
यत्
निलङ्घ्यः - निलङ्घ्या
अच्
निलङ्घः - निलङ्घा
युच्
निलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः