कृदन्तरूपाणि - अधि + लङ्घ् + णिच् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिलङ्घनम्
अनीयर्
अधिलङ्घनीयः - अधिलङ्घनीया
ण्वुल्
अधिलङ्घकः - अधिलङ्घिका
तुमुँन्
अधिलङ्घयितुम्
तव्य
अधिलङ्घयितव्यः - अधिलङ्घयितव्या
तृच्
अधिलङ्घयिता - अधिलङ्घयित्री
ल्यप्
अधिलङ्घ्य
क्तवतुँ
अधिलङ्घितवान् - अधिलङ्घितवती
क्त
अधिलङ्घितः - अधिलङ्घिता
शतृँ
अधिलङ्घयन् - अधिलङ्घयन्ती
शानच्
अधिलङ्घयमानः - अधिलङ्घयमाना
यत्
अधिलङ्घ्यः - अधिलङ्घ्या
अच्
अधिलङ्घः - अधिलङ्घा
युच्
अधिलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः