कृदन्तरूपाणि - दुर् + लङ्घ् + णिच् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लङ्घनम्
अनीयर्
दुर्लङ्घनीयः - दुर्लङ्घनीया
ण्वुल्
दुर्लङ्घकः - दुर्लङ्घिका
तुमुँन्
दुर्लङ्घयितुम्
तव्य
दुर्लङ्घयितव्यः - दुर्लङ्घयितव्या
तृच्
दुर्लङ्घयिता - दुर्लङ्घयित्री
ल्यप्
दुर्लङ्घ्य
क्तवतुँ
दुर्लङ्घितवान् - दुर्लङ्घितवती
क्त
दुर्लङ्घितः - दुर्लङ्घिता
शतृँ
दुर्लङ्घयन् - दुर्लङ्घयन्ती
शानच्
दुर्लङ्घयमानः - दुर्लङ्घयमाना
यत्
दुर्लङ्घ्यः - दुर्लङ्घ्या
अच्
दुर्लङ्घः - दुर्लङ्घा
युच्
दुर्लङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः