कृदन्तरूपाणि - परा + लङ्घ् + यङ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालालङ्घनम्
अनीयर्
परालालङ्घनीयः - परालालङ्घनीया
ण्वुल्
परालालङ्घकः - परालालङ्घिका
तुमुँन्
परालालङ्घितुम्
तव्य
परालालङ्घितव्यः - परालालङ्घितव्या
तृच्
परालालङ्घिता - परालालङ्घित्री
ल्यप्
परालालङ्घ्य
क्तवतुँ
परालालङ्घितवान् - परालालङ्घितवती
क्त
परालालङ्घितः - परालालङ्घिता
शानच्
परालालङ्घ्यमानः - परालालङ्घ्यमाना
यत्
परालालङ्घ्यः - परालालङ्घ्या
घञ्
परालालङ्घः
परालालङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः