कृदन्तरूपाणि - परा + लङ्घ् + णिच्+सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालिलङ्घयिषणम्
अनीयर्
परालिलङ्घयिषणीयः - परालिलङ्घयिषणीया
ण्वुल्
परालिलङ्घयिषकः - परालिलङ्घयिषिका
तुमुँन्
परालिलङ्घयिषितुम्
तव्य
परालिलङ्घयिषितव्यः - परालिलङ्घयिषितव्या
तृच्
परालिलङ्घयिषिता - परालिलङ्घयिषित्री
ल्यप्
परालिलङ्घयिष्य
क्तवतुँ
परालिलङ्घयिषितवान् - परालिलङ्घयिषितवती
क्त
परालिलङ्घयिषितः - परालिलङ्घयिषिता
शतृँ
परालिलङ्घयिषन् - परालिलङ्घयिषन्ती
शानच्
परालिलङ्घयिषमाणः - परालिलङ्घयिषमाणा
यत्
परालिलङ्घयिष्यः - परालिलङ्घयिष्या
अच्
परालिलङ्घयिषः - परालिलङ्घयिषा
घञ्
परालिलङ्घयिषः
परालिलङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः