कृदन्तरूपाणि - प्रति + लङ्घ् + णिच्+सन् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलिलङ्घयिषणम्
अनीयर्
प्रतिलिलङ्घयिषणीयः - प्रतिलिलङ्घयिषणीया
ण्वुल्
प्रतिलिलङ्घयिषकः - प्रतिलिलङ्घयिषिका
तुमुँन्
प्रतिलिलङ्घयिषितुम्
तव्य
प्रतिलिलङ्घयिषितव्यः - प्रतिलिलङ्घयिषितव्या
तृच्
प्रतिलिलङ्घयिषिता - प्रतिलिलङ्घयिषित्री
ल्यप्
प्रतिलिलङ्घयिष्य
क्तवतुँ
प्रतिलिलङ्घयिषितवान् - प्रतिलिलङ्घयिषितवती
क्त
प्रतिलिलङ्घयिषितः - प्रतिलिलङ्घयिषिता
शतृँ
प्रतिलिलङ्घयिषन् - प्रतिलिलङ्घयिषन्ती
शानच्
प्रतिलिलङ्घयिषमाणः - प्रतिलिलङ्घयिषमाणा
यत्
प्रतिलिलङ्घयिष्यः - प्रतिलिलङ्घयिष्या
अच्
प्रतिलिलङ्घयिषः - प्रतिलिलङ्घयिषा
घञ्
प्रतिलिलङ्घयिषः
प्रतिलिलङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः