कृदन्तरूपाणि - प्रति + लङ्घ् + यङ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलालङ्घनम्
अनीयर्
प्रतिलालङ्घनीयः - प्रतिलालङ्घनीया
ण्वुल्
प्रतिलालङ्घकः - प्रतिलालङ्घिका
तुमुँन्
प्रतिलालङ्घितुम्
तव्य
प्रतिलालङ्घितव्यः - प्रतिलालङ्घितव्या
तृच्
प्रतिलालङ्घिता - प्रतिलालङ्घित्री
ल्यप्
प्रतिलालङ्घ्य
क्तवतुँ
प्रतिलालङ्घितवान् - प्रतिलालङ्घितवती
क्त
प्रतिलालङ्घितः - प्रतिलालङ्घिता
शानच्
प्रतिलालङ्घ्यमानः - प्रतिलालङ्घ्यमाना
यत्
प्रतिलालङ्घ्यः - प्रतिलालङ्घ्या
घञ्
प्रतिलालङ्घः
प्रतिलालङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः