कृदन्तरूपाणि - परि + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचकनम्
अनीयर्
परिचकनीयः - परिचकनीया
ण्वुल्
परिचाककः - परिचाकिका
तुमुँन्
परिचकितुम्
तव्य
परिचकितव्यः - परिचकितव्या
तृच्
परिचकिता - परिचकित्री
ल्यप्
परिचक्य
क्तवतुँ
परिचकितवान् - परिचकितवती
क्त
परिचकितः - परिचकिता
शानच्
परिचकमानः - परिचकमाना
ण्यत्
परिचाक्यः - परिचाक्या
अच्
परिचकः - परिचका
घञ्
परिचाकः
क्तिन्
परिचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः