कृदन्तरूपाणि - परा + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचकनम्
अनीयर्
पराचकनीयः - पराचकनीया
ण्वुल्
पराचाककः - पराचाकिका
तुमुँन्
पराचकितुम्
तव्य
पराचकितव्यः - पराचकितव्या
तृच्
पराचकिता - पराचकित्री
ल्यप्
पराचक्य
क्तवतुँ
पराचकितवान् - पराचकितवती
क्त
पराचकितः - पराचकिता
शानच्
पराचकमानः - पराचकमाना
ण्यत्
पराचाक्यः - पराचाक्या
अच्
पराचकः - पराचका
घञ्
पराचाकः
क्तिन्
पराचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः