कृदन्तरूपाणि - अभि + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचकनम्
अनीयर्
अभिचकनीयः - अभिचकनीया
ण्वुल्
अभिचाककः - अभिचाकिका
तुमुँन्
अभिचकितुम्
तव्य
अभिचकितव्यः - अभिचकितव्या
तृच्
अभिचकिता - अभिचकित्री
ल्यप्
अभिचक्य
क्तवतुँ
अभिचकितवान् - अभिचकितवती
क्त
अभिचकितः - अभिचकिता
शानच्
अभिचकमानः - अभिचकमाना
ण्यत्
अभिचाक्यः - अभिचाक्या
अच्
अभिचकः - अभिचका
घञ्
अभिचाकः
क्तिन्
अभिचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः