कृदन्तरूपाणि - उप + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचकनम्
अनीयर्
उपचकनीयः - उपचकनीया
ण्वुल्
उपचाककः - उपचाकिका
तुमुँन्
उपचकितुम्
तव्य
उपचकितव्यः - उपचकितव्या
तृच्
उपचकिता - उपचकित्री
ल्यप्
उपचक्य
क्तवतुँ
उपचकितवान् - उपचकितवती
क्त
उपचकितः - उपचकिता
शानच्
उपचकमानः - उपचकमाना
ण्यत्
उपचाक्यः - उपचाक्या
अच्
उपचकः - उपचका
घञ्
उपचाकः
क्तिन्
उपचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः