कृदन्तरूपाणि - अनु + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचकनम्
अनीयर्
अनुचकनीयः - अनुचकनीया
ण्वुल्
अनुचाककः - अनुचाकिका
तुमुँन्
अनुचकितुम्
तव्य
अनुचकितव्यः - अनुचकितव्या
तृच्
अनुचकिता - अनुचकित्री
ल्यप्
अनुचक्य
क्तवतुँ
अनुचकितवान् - अनुचकितवती
क्त
अनुचकितः - अनुचकिता
शानच्
अनुचकमानः - अनुचकमाना
ण्यत्
अनुचाक्यः - अनुचाक्या
अच्
अनुचकः - अनुचका
घञ्
अनुचाकः
क्तिन्
अनुचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः