कृदन्तरूपाणि - आङ् + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचकनम्
अनीयर्
आचकनीयः - आचकनीया
ण्वुल्
आचाककः - आचाकिका
तुमुँन्
आचकितुम्
तव्य
आचकितव्यः - आचकितव्या
तृच्
आचकिता - आचकित्री
ल्यप्
आचक्य
क्तवतुँ
आचकितवान् - आचकितवती
क्त
आचकितः - आचकिता
शानच्
आचकमानः - आचकमाना
ण्यत्
आचाक्यः - आचाक्या
अच्
आचकः - आचका
घञ्
आचाकः
क्तिन्
आचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः