कृदन्तरूपाणि - अव + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचकनम्
अनीयर्
अवचकनीयः - अवचकनीया
ण्वुल्
अवचाककः - अवचाकिका
तुमुँन्
अवचकितुम्
तव्य
अवचकितव्यः - अवचकितव्या
तृच्
अवचकिता - अवचकित्री
ल्यप्
अवचक्य
क्तवतुँ
अवचकितवान् - अवचकितवती
क्त
अवचकितः - अवचकिता
शानच्
अवचकमानः - अवचकमाना
ण्यत्
अवचाक्यः - अवचाक्या
अच्
अवचकः - अवचका
घञ्
अवचाकः
क्तिन्
अवचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः