कृदन्तरूपाणि - सम् + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चकनम् / संचकनम्
अनीयर्
सञ्चकनीयः / संचकनीयः - सञ्चकनीया / संचकनीया
ण्वुल्
सञ्चाककः / संचाककः - सञ्चाकिका / संचाकिका
तुमुँन्
सञ्चकितुम् / संचकितुम्
तव्य
सञ्चकितव्यः / संचकितव्यः - सञ्चकितव्या / संचकितव्या
तृच्
सञ्चकिता / संचकिता - सञ्चकित्री / संचकित्री
ल्यप्
सञ्चक्य / संचक्य
क्तवतुँ
सञ्चकितवान् / संचकितवान् - सञ्चकितवती / संचकितवती
क्त
सञ्चकितः / संचकितः - सञ्चकिता / संचकिता
शानच्
सञ्चकमानः / संचकमानः - सञ्चकमाना / संचकमाना
ण्यत्
सञ्चाक्यः / संचाक्यः - सञ्चाक्या / संचाक्या
अच्
सञ्चकः / संचकः - सञ्चका - संचका
घञ्
सञ्चाकः / संचाकः
क्तिन्
सञ्चक्तिः / संचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः