कृदन्तरूपाणि - नि + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचकनम्
अनीयर्
निचकनीयः - निचकनीया
ण्वुल्
निचाककः - निचाकिका
तुमुँन्
निचकितुम्
तव्य
निचकितव्यः - निचकितव्या
तृच्
निचकिता - निचकित्री
ल्यप्
निचक्य
क्तवतुँ
निचकितवान् - निचकितवती
क्त
निचकितः - निचकिता
शानच्
निचकमानः - निचकमाना
ण्यत्
निचाक्यः - निचाक्या
अच्
निचकः - निचका
घञ्
निचाकः
क्तिन्
निचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः