कृदन्तरूपाणि - सु + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचकनम्
अनीयर्
सुचकनीयः - सुचकनीया
ण्वुल्
सुचाककः - सुचाकिका
तुमुँन्
सुचकितुम्
तव्य
सुचकितव्यः - सुचकितव्या
तृच्
सुचकिता - सुचकित्री
ल्यप्
सुचक्य
क्तवतुँ
सुचकितवान् - सुचकितवती
क्त
सुचकितः - सुचकिता
शानच्
सुचकमानः - सुचकमाना
ण्यत्
सुचाक्यः - सुचाक्या
अच्
सुचकः - सुचका
घञ्
सुचाकः
क्तिन्
सुचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः