कृदन्तरूपाणि - दुस् + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चकनम्
अनीयर्
दुश्चकनीयः - दुश्चकनीया
ण्वुल्
दुश्चाककः - दुश्चाकिका
तुमुँन्
दुश्चकितुम्
तव्य
दुश्चकितव्यः - दुश्चकितव्या
तृच्
दुश्चकिता - दुश्चकित्री
ल्यप्
दुश्चक्य
क्तवतुँ
दुश्चकितवान् - दुश्चकितवती
क्त
दुश्चकितः - दुश्चकिता
शानच्
दुश्चकमानः - दुश्चकमाना
ण्यत्
दुश्चाक्यः - दुश्चाक्या
अच्
दुश्चकः - दुश्चका
घञ्
दुश्चाकः
क्तिन्
दुश्चक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः