कृदन्तरूपाणि - अधि + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचकनम्
अनीयर्
अधिचकनीयः - अधिचकनीया
ण्वुल्
अधिचाककः - अधिचाकिका
तुमुँन्
अधिचकितुम्
तव्य
अधिचकितव्यः - अधिचकितव्या
तृच्
अधिचकिता - अधिचकित्री
ल्यप्
अधिचक्य
क्तवतुँ
अधिचकितवान् - अधिचकितवती
क्त
अधिचकितः - अधिचकिता
शानच्
अधिचकमानः - अधिचकमाना
ण्यत्
अधिचाक्यः - अधिचाक्या
अच्
अधिचकः - अधिचका
घञ्
अधिचाकः
क्तिन्
अधिचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः