वि + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्यषेधीत् / व्यषेधीद् / व्यषैत्सीत् / व्यषैत्सीद्
व्यषेधिष्टाम् / व्यषैद्धाम्
व्यषेधिषुः / व्यषैत्सुः
मध्यम
व्यषेधीः / व्यषैत्सीः
व्यषेधिष्टम् / व्यषैद्धम्
व्यषेधिष्ट / व्यषैद्ध
उत्तम
व्यषेधिषम् / व्यषैत्सम्
व्यषेधिष्व / व्यषैत्स्व
व्यषेधिष्म / व्यषैत्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यषेधि
व्यषेधिषाताम् / व्यषित्साताम्
व्यषेधिषत / व्यषित्सत
मध्यम
व्यषेधिष्ठाः / व्यषिद्धाः
व्यषेधिषाथाम् / व्यषित्साथाम्
व्यषेधिढ्वम् / व्यषिद्ध्वम्
उत्तम
व्यषेधिषि / व्यषित्सि
व्यषेधिष्वहि / व्यषित्स्वहि
व्यषेधिष्महि / व्यषित्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः